Original

धौम्येन तु यथ प्रोक्तं पार्थाय सुमहात्मने ।नाम्नामष्टशतं पुण्यं तच्छृणुष्व महामते ॥ १७ ॥

Segmented

नाम्नाम् अष्ट-शतम् पुण्यम् तच् छृणुष्व महामते

Analysis

Word Lemma Parse
नाम्नाम् नामन् pos=n,g=n,c=6,n=p
अष्ट अष्टन् pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
तच् तद् pos=n,g=n,c=2,n=s
छृणुष्व श्रु pos=v,p=2,n=s,l=lot
महामते महामति pos=a,g=m,c=8,n=s