Original

वैशंपायन उवाच ।शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः ।क्षणं च कुरु राजेन्द्र सर्वं वक्ष्याम्यशेषतः ॥ १६ ॥

Segmented

वैशम्पायन उवाच शृणुष्व अवहितः राजञ् शुचिः भूत्वा समाहितः क्षणम् च कुरु राज-इन्द्र सर्वम् वक्ष्याम्य् अशेषतः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
अवहितः अवहित pos=a,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
समाहितः समाहित pos=a,g=m,c=1,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
वक्ष्याम्य् वच् pos=v,p=1,n=s,l=lrt
अशेषतः अशेषतस् pos=i