Original

जनमेजय उवाच ।कथं कुरूणामृषभः स तु राजा युधिष्ठिरः ।विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम् ॥ १५ ॥

Segmented

जनमेजय उवाच कथम् कुरूणाम् ऋषभः स तु राजा युधिष्ठिरः विप्र-अर्थम् आराधितवान् सूर्यम् अद्भुत-विक्रमम्

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
विप्र विप्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आराधितवान् आराधय् pos=va,g=m,c=1,n=s,f=part
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
अद्भुत अद्भुत pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s