Original

पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम् ।योगमास्थाय धर्मात्मा वायुभक्षो जितेन्द्रियः ।गाङ्गेयं वार्युपस्पृष्य प्राणायामेन तस्थिवान् ॥ १४ ॥

Segmented

पुष्प-उपहारैः बलिभिः अर्चयित्वा दिवाकरम् योगम् आस्थाय धर्म-आत्मा वायुभक्षो जित-इन्द्रियः

Analysis

Word Lemma Parse
पुष्प पुष्प pos=n,comp=y
उपहारैः उपहार pos=n,g=m,c=3,n=p
बलिभिः बलि pos=n,g=m,c=3,n=p
अर्चयित्वा अर्चय् pos=vi
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s
योगम् योग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वायुभक्षो वायुभक्ष pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s