Original

एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः ।धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम् ॥ १३ ॥

Segmented

एवम् उक्तस् तु धौम्येन तत् काल-सदृशम् वचः धर्म-राजः विशुद्ध-आत्मा तप आतिष्ठद् उत्तमम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
धौम्येन धौम्य pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
काल काल pos=n,comp=y
सदृशम् सदृश pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तप तपस् pos=n,g=n,c=2,n=s
आतिष्ठद् आस्था pos=v,p=3,n=s,l=lan
उत्तमम् उत्तम pos=a,g=n,c=2,n=s