Original

तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः ।तप आस्थाय धर्मेण द्विजातीन्भर भारत ॥ १२ ॥

Segmented

तथा त्वम् अपि धर्म-आत्मन् कर्मणा च विशोधितः तप आस्थाय धर्मेण द्विजातीन् भर भारत

Analysis

Word Lemma Parse
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
विशोधितः विशोधय् pos=va,g=m,c=1,n=s,f=part
तप तपस् pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
धर्मेण धर्म pos=n,g=m,c=3,n=s
द्विजातीन् द्विजाति pos=n,g=m,c=2,n=p
भर भृ pos=v,p=2,n=s,l=lot
भारत भारत pos=a,g=m,c=8,n=s