Original

भीमेन कार्तवीर्येण वैन्येन नहुषेण च ।तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः ॥ ११ ॥

Segmented

भीमेन कार्तवीर्येण वैन्येन नहुषेण च तपः-योग-समाधि-स्थैः उद्धृता ह्य् आपदः प्रजाः

Analysis

Word Lemma Parse
भीमेन भीम pos=n,g=m,c=3,n=s
कार्तवीर्येण कार्तवीर्य pos=n,g=m,c=3,n=s
वैन्येन वैन्य pos=n,g=m,c=3,n=s
नहुषेण नहुष pos=n,g=m,c=3,n=s
pos=i
तपः तपस् pos=n,comp=y
योग योग pos=n,comp=y
समाधि समाधि pos=n,comp=y
स्थैः स्थ pos=a,g=m,c=3,n=p
उद्धृता उद्धृ pos=va,g=f,c=1,n=p,f=part
ह्य् हि pos=i
आपदः आपद् pos=n,g=f,c=5,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p