Original

राजानो हि महात्मानो योनिकर्मविशोधिताः ।उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम् ॥ १० ॥

Segmented

राजानो हि महात्मानो योनि-कर्म-विशोधिताः उद्धरन्ति प्रजाः सर्वास् तप आस्थाय पुष्कलम्

Analysis

Word Lemma Parse
राजानो राजन् pos=n,g=m,c=1,n=p
हि हि pos=i
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
योनि योनि pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
विशोधिताः विशोधय् pos=va,g=m,c=1,n=p,f=part
उद्धरन्ति उद्धृ pos=v,p=3,n=p,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सर्वास् सर्व pos=n,g=f,c=2,n=p
तप तपस् pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
पुष्कलम् पुष्कल pos=a,g=n,c=2,n=s