Original

वैशंपायन उवाच ।शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः ।पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम् ॥ १ ॥

Segmented

वैशम्पायन उवाच शौनकेन एवम् उक्तस् तु कुन्ती-पुत्रः युधिष्ठिरः पुरोहितम् उपागम्य भ्रातृ-मध्ये ऽब्रवीद् इदम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शौनकेन शौनक pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
उपागम्य उपागम् pos=vi
भ्रातृ भ्रातृ pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s