Original

राजन्विद्वान्भवान्दान्तः सत्यसंधो जितेन्द्रियः ।नैवंविधाः प्रमुह्यन्ति नराः कस्यांचिदापदि ॥ ९ ॥

Segmented

राजन् विद्वान् भवान् दान्तः सत्य-संधः जित-इन्द्रियः न एवंविधाः प्रमुह्यन्ति नराः कस्यांचिद् आपदि

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
pos=i
एवंविधाः एवंविध pos=a,g=m,c=1,n=p
प्रमुह्यन्ति प्रमुह् pos=v,p=3,n=p,l=lat
नराः नर pos=n,g=m,c=1,n=p
कस्यांचिद् कश्चित् pos=n,g=f,c=7,n=s
आपदि आपद् pos=n,g=f,c=7,n=s