Original

तमथाश्वासयन्सर्वे ब्राह्मणा भ्रातृभिः सह ।अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा ॥ ८ ॥

Segmented

तम् अथ आश्वासयन् सर्वे ब्राह्मणा भ्रातृभिः सह अथ धौम्यो ऽब्रवीद् वाक्यम् महा-अर्थम् नृपतिम् तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अथ अथ pos=i
आश्वासयन् आश्वासय् pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
अथ अथ pos=i
धौम्यो धौम्य pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
अर्थम् अर्थ pos=n,g=n,c=2,n=s
नृपतिम् नृपति pos=n,g=m,c=2,n=s
तदा तदा pos=i