Original

इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा ।संमूर्छितोऽभवद्राजा साश्रुकण्ठो युधिष्ठिरः ॥ ७ ॥

Segmented

इति उक्त्वा दुःख-शोक-आर्तः शुचिः धर्मसुतस् तदा संमूर्छितो ऽभवद् राजा स अश्रु-कण्ठः युधिष्ठिरः

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
धर्मसुतस् धर्मसुत pos=n,g=m,c=1,n=s
तदा तदा pos=i
संमूर्छितो सम्मूर्छ् pos=va,g=m,c=1,n=s,f=part
ऽभवद् भू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
अश्रु अश्रु pos=n,comp=y
कण्ठः कण्ठ pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s