Original

अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह ।समस्ताः स्वेषु राष्ट्रेषु स्वराज्यस्था भवेमहि ॥ ६ ॥

Segmented

अपि नः तत् भवेद् भूयो यद् वयम् ब्राह्मणैः सह समस्ताः स्वेषु राष्ट्रेषु स्व-राज्य-स्थाः भवेमहि

Analysis

Word Lemma Parse
अपि अपि pos=i
नः मद् pos=n,g=,c=6,n=p
तत् तद् pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भूयो भूयस् pos=i
यद् यत् pos=i
वयम् मद् pos=n,g=,c=1,n=p
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सह सह pos=i
समस्ताः समस्त pos=a,g=m,c=1,n=p
स्वेषु स्व pos=a,g=n,c=7,n=p
राष्ट्रेषु राष्ट्र pos=n,g=n,c=7,n=p
स्व स्व pos=a,comp=y
राज्य राज्य pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
भवेमहि भू pos=v,p=1,n=p,l=vidhilin