Original

सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः ।जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः ।युक्ताचाराश्च युक्ताश्च पौरस्य स्वजनस्य च ॥ ५ ॥

Segmented

सुयोधनः च दुष्ट-आत्मा कर्णः च सह सौबलः जानन्तो विषमम् कुर्युः अस्मासु अत्यन्त-वैरिन् युक्त-आचाराः च युक्ताः च पौरस्य स्व-जनस्य च

Analysis

Word Lemma Parse
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
pos=i
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
जानन्तो ज्ञा pos=va,g=m,c=1,n=p,f=part
विषमम् विषम pos=n,g=n,c=2,n=s
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
अस्मासु मद् pos=n,g=,c=7,n=p
अत्यन्त अत्यन्त pos=a,comp=y
वैरिन् वैरिन् pos=a,g=m,c=1,n=p
युक्त युज् pos=va,comp=y,f=part
आचाराः आचार pos=n,g=m,c=1,n=p
pos=i
युक्ताः युक्त pos=a,g=m,c=1,n=p
pos=i
पौरस्य पौर pos=n,g=m,c=6,n=s
स्व स्व pos=a,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
pos=i