Original

उषिताश्च वने कृच्छ्रं यत्र द्वादश वत्सरान् ।अज्ञातवाससमयं शेषं वर्षं त्रयोदशम् ।तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ ॥ ४ ॥

Segmented

उषिताः च वने कृच्छ्रम् यत्र द्वादश वत्सरान् अज्ञात-वास-समयम् शेषम् वर्षम् त्रयोदशम् तद् वत्स्यामो वयम् छन्नास् तद् अनुज्ञातुम् अर्हथ

Analysis

Word Lemma Parse
उषिताः वस् pos=va,g=m,c=1,n=p,f=part
pos=i
वने वन pos=n,g=n,c=7,n=s
कृच्छ्रम् कृच्छ्र pos=a,g=n,c=2,n=s
यत्र यत्र pos=i
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
वत्सरान् वत्सर pos=n,g=m,c=2,n=p
अज्ञात अज्ञात pos=a,comp=y
वास वास pos=n,comp=y
समयम् समय pos=n,g=n,c=1,n=s
शेषम् शेष pos=n,g=n,c=1,n=s
वर्षम् वर्ष pos=n,g=n,c=1,n=s
त्रयोदशम् त्रयोदश pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वत्स्यामो वस् pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p
छन्नास् छद् pos=va,g=m,c=1,n=p,f=part
तद् तद् pos=n,g=n,c=2,n=s
अनुज्ञातुम् अनुज्ञा pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat