Original

विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम् ।छद्मना हृतराज्याश्च निःस्वाश्च बहुशः कृताः ॥ ३ ॥

Segmented

विदितम् भवताम् सर्वम् धार्तराष्ट्रैः यथा वयम् छद्मना हृत-राज्याः च निःस्वाः च बहुशः कृताः

Analysis

Word Lemma Parse
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
भवताम् भवत् pos=a,g=m,c=6,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
यथा यथा pos=i
वयम् मद् pos=n,g=,c=1,n=p
छद्मना छद्मन् pos=n,g=n,c=3,n=s
हृत हृ pos=va,comp=y,f=part
राज्याः राज्य pos=n,g=m,c=1,n=p
pos=i
निःस्वाः निःस्व pos=a,g=m,c=1,n=p
pos=i
बहुशः बहुशस् pos=i
कृताः कृ pos=va,g=m,c=1,n=p,f=part