Original

पृथक्शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः ।संधिविग्रहकालज्ञा मन्त्राय समुपाविशन् ॥ २९ ॥

Segmented

पृथक् शास्त्र-विदः सर्वे सर्वे मन्त्र-विशारदाः संधि-विग्रह-काल-ज्ञाः मन्त्राय समुपाविशन्

Analysis

Word Lemma Parse
पृथक् पृथक् pos=i
शास्त्र शास्त्र pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मन्त्र मन्त्र pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p
संधि संधि pos=n,comp=y
विग्रह विग्रह pos=n,comp=y
काल काल pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
मन्त्राय मन्त्र pos=n,g=m,c=4,n=s
समुपाविशन् समुपविश् pos=v,p=3,n=p,l=lan