Original

क्रोशमात्रमतिक्रम्य तस्माद्देशान्निमित्ततः ।श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः ॥ २८ ॥

Segmented

क्रोश-मात्रम् अतिक्रम्य तस्माद् देशान् निमित्ततः श्वोभूते मनुज-व्याघ्राः छन्न-वास-अर्थम् उद्यताः

Analysis

Word Lemma Parse
क्रोश क्रोश pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
तस्माद् तद् pos=n,g=m,c=5,n=s
देशान् देश pos=n,g=m,c=5,n=s
निमित्ततः निमित्त pos=n,g=n,c=5,n=s
श्वोभूते श्वोभूत pos=a,g=n,c=7,n=s
मनुज मनुज pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
छन्न छद् pos=va,comp=y,f=part
वास वास pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्यताः उद्यम् pos=va,g=m,c=1,n=p,f=part