Original

सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः ।उत्थाय प्रययुर्वीराः कृष्णामादाय भारत ॥ २७ ॥

Segmented

सह धौम्येन विद्वांसस् तथा ते पञ्च पाण्डवाः उत्थाय प्रययुः वीराः कृष्णाम् आदाय भारत

Analysis

Word Lemma Parse
सह सह pos=i
धौम्येन धौम्य pos=n,g=m,c=3,n=s
विद्वांसस् विद्वस् pos=a,g=m,c=1,n=p
तथा तथा pos=i
ते तद् pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
उत्थाय उत्था pos=vi
प्रययुः प्रया pos=v,p=3,n=p,l=lit
वीराः वीर pos=n,g=m,c=1,n=p
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
भारत भारत pos=n,g=m,c=8,n=s