Original

सर्वे वेदविदो मुख्या यतयो मुनयस्तथा ।आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः ॥ २६ ॥

Segmented

सर्वे वेद-विदः मुख्या यतयो मुनयस् तथा आशीः उक्त्वा यथान्यायम् पुनः दर्शन-काङ्क्षिणः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
मुख्या मुख्य pos=a,g=m,c=1,n=p
यतयो यति pos=n,g=m,c=1,n=p
मुनयस् मुनि pos=n,g=m,c=1,n=p
तथा तथा pos=i
आशीः आशी pos=n,g=f,c=2,n=p
उक्त्वा वच् pos=vi
यथान्यायम् यथान्यायम् pos=i
पुनः पुनर् pos=i
दर्शन दर्शन pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p