Original

इत्युक्ते भीमसेनेन ब्राह्मणाः परमाशिषः ।प्रयुज्यापृच्छ्य भरतान्यथास्वान्स्वान्ययुर्गृहान् ॥ २५ ॥

Segmented

इति उक्ते भीमसेनेन ब्राह्मणाः परम-आशिषः प्रयुज्य आपृच्छ्य भरतान् यथास्वान् स्वान् ययुः गृहान्

Analysis

Word Lemma Parse
इति इति pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
आशिषः आशिस् pos=n,g=,c=2,n=p
प्रयुज्य प्रयुज् pos=vi
आपृच्छ्य आप्रच्छ् pos=vi
भरतान् भरत pos=n,g=m,c=2,n=p
यथास्वान् यथास्व pos=a,g=m,c=2,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
ययुः या pos=v,p=3,n=p,l=lit
गृहान् गृह pos=n,g=m,c=2,n=p