Original

न वयं तत्प्रहास्यामो यस्मिन्योक्ष्यति नो भवान् ।भवान्विधत्तां तत्सर्वं क्षिप्रं जेष्यामहे परान् ॥ २४ ॥

Segmented

न वयम् तत् प्रहास्यामो यस्मिन् योक्ष्यति नो भवान् भवान् विधत्ताम् तत् सर्वम् क्षिप्रम् जेष्यामहे परान्

Analysis

Word Lemma Parse
pos=i
वयम् मद् pos=n,g=,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
प्रहास्यामो प्रहा pos=v,p=1,n=p,l=lrt
यस्मिन् यद् pos=n,g=n,c=7,n=s
योक्ष्यति युज् pos=v,p=3,n=s,l=lrt
नो मद् pos=n,g=,c=2,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
विधत्ताम् विधा pos=v,p=3,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
जेष्यामहे जि pos=v,p=1,n=p,l=lrt
परान् पर pos=n,g=m,c=2,n=p