Original

सहदेवो मया नित्यं नकुलश्च निवारितौ ।शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ ॥ २३ ॥

Segmented

सहदेवो मया नित्यम् नकुलः च निवारितौ शक्तौ विध्वंसने तेषाम् शत्रु-घ्नौ भीम-विक्रमौ

Analysis

Word Lemma Parse
सहदेवो सहदेव pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
नित्यम् नित्यम् pos=i
नकुलः नकुल pos=n,g=m,c=1,n=s
pos=i
निवारितौ निवारय् pos=va,g=m,c=1,n=d,f=part
शक्तौ शक् pos=va,g=m,c=1,n=d,f=part
विध्वंसने विध्वंसन pos=n,g=n,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
शत्रु शत्रु pos=n,comp=y
घ्नौ घ्न pos=a,g=m,c=1,n=d
भीम भीम pos=a,comp=y
विक्रमौ विक्रम pos=n,g=m,c=1,n=d