Original

तथा धौम्येन धर्मज्ञो वाक्यैः संपरितोषितः ।शास्त्रबुद्ध्या स्वबुद्ध्या च न चचाल युधिष्ठिरः ॥ २० ॥

Segmented

तथा धौम्येन धर्म-ज्ञः वाक्यैः संपरितोषितः शास्त्र-बुद्ध्या स्व-बुद्ध्या च न चचाल युधिष्ठिरः

Analysis

Word Lemma Parse
तथा तथा pos=i
धौम्येन धौम्य pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
संपरितोषितः संपरितोषय् pos=va,g=m,c=1,n=s,f=part
शास्त्र शास्त्र pos=n,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
स्व स्व pos=a,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
pos=i
चचाल चल् pos=v,p=3,n=s,l=lit
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s