Original

ये तद्भक्ता वसन्ति स्म वनवासे तपस्विनः ।तानब्रुवन्महात्मानः शिष्टाः प्राञ्जलयस्तदा ।अभ्यनुज्ञापयिष्यन्तस्तं निवासं धृतव्रताः ॥ २ ॥

Segmented

ये तद्-भक्ताः वसन्ति स्म वन-वासे तपस्विनः तान् अब्रुवन् महात्मानः शिष्टाः प्राञ्जलयस् तदा अभ्यनुज्ञापयिष्यन्तस् तम् निवासम् धृत-व्रताः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
भक्ताः भक्त pos=n,g=m,c=1,n=p
वसन्ति वस् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
वन वन pos=n,comp=y
वासे वास pos=n,g=m,c=7,n=s
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
शिष्टाः शास् pos=va,g=m,c=1,n=p,f=part
प्राञ्जलयस् प्राञ्जलि pos=a,g=m,c=1,n=p
तदा तदा pos=i
अभ्यनुज्ञापयिष्यन्तस् अभ्यनुज्ञापय् pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
निवासम् निवास pos=n,g=m,c=2,n=s
धृत धृ pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p