Original

विष्णुना वसता चापि गृहे दशरथस्य वै ।दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा ॥ १८ ॥

Segmented

विष्णुना वसता च अपि गृहे दशरथस्य वै दशग्रीवो हतः छन्नम् संयुगे भीम-कर्मना

Analysis

Word Lemma Parse
विष्णुना विष्णु pos=n,g=m,c=3,n=s
वसता वस् pos=va,g=m,c=3,n=s,f=part
pos=i
अपि अपि pos=i
गृहे गृह pos=n,g=m,c=7,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
वै वै pos=i
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
छन्नम् छद् pos=va,g=n,c=2,n=s,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s
भीम भीम pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s