Original

एवं विवस्वता तात छन्नेनोत्तमतेजसा ।निर्दग्धाः शत्रवः सर्वे वसता भुवि सर्वशः ॥ १७ ॥

Segmented

एवम् विवस्वता तात छन्नेन उत्तम-तेजसा निर्दग्धाः शत्रवः सर्वे वसता भुवि सर्वशः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विवस्वता विवस्वन्त् pos=n,g=m,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
छन्नेन छद् pos=va,g=m,c=3,n=s,f=part
उत्तम उत्तम pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
निर्दग्धाः निर्दह् pos=va,g=m,c=1,n=p,f=part
शत्रवः शत्रु pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वसता वस् pos=va,g=m,c=3,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
सर्वशः सर्वशस् pos=i