Original

हुताशनेन यच्चापः प्रविश्य छन्नमासता ।विबुधानां कृतं कर्म तच्च सर्वं श्रुतं त्वया ॥ १६ ॥

Segmented

हुताशनेन यत् च अपः प्रविश्य छन्नम् आसता विबुधानाम् कृतम् कर्म तत् च सर्वम् श्रुतम् त्वया

Analysis

Word Lemma Parse
हुताशनेन हुताशन pos=n,g=m,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अपः अप् pos=n,g=m,c=2,n=p
प्रविश्य प्रविश् pos=vi
छन्नम् छद् pos=va,g=n,c=2,n=s,f=part
आसता आस् pos=va,g=m,c=3,n=s,f=part
विबुधानाम् विबुध pos=n,g=m,c=6,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s