Original

प्रच्छन्नं चापि धर्मज्ञ हरिणा वृत्रनिग्रहे ।वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम् ॥ १५ ॥

Segmented

प्रच्छन्नम् च अपि धर्म-ज्ञ हरिणा वृत्र-निग्रहे वज्रम् प्रविश्य शक्रस्य यत् कृतम् तत् च ते श्रुतम्

Analysis

Word Lemma Parse
प्रच्छन्नम् प्रच्छद् pos=va,g=n,c=1,n=s,f=part
pos=i
अपि अपि pos=i
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
हरिणा हरि pos=n,g=m,c=3,n=s
वृत्र वृत्र pos=n,comp=y
निग्रहे निग्रह pos=n,g=m,c=7,n=s
वज्रम् वज्र pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
शक्रस्य शक्र pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part