Original

और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा ।यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया ॥ १४ ॥

Segmented

और्वेण वसता छन्नम् ऊरौ ब्रह्मर्षिणा तदा यत् कृतम् तात लोकेषु तत् च सर्वम् श्रुतम् त्वया

Analysis

Word Lemma Parse
और्वेण और्व pos=n,g=m,c=3,n=s
वसता वस् pos=va,g=m,c=3,n=s,f=part
छन्नम् छद् pos=va,g=n,c=2,n=s,f=part
ऊरौ ऊरु pos=n,g=m,c=7,n=s
ब्रह्मर्षिणा ब्रह्मर्षि pos=n,g=m,c=3,n=s
तदा तदा pos=i
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
लोकेषु लोक pos=n,g=m,c=7,n=p
तत् तद् pos=n,g=n,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s