Original

प्राप्य वामनरूपेण प्रच्छन्नं ब्रह्मरूपिणा ।बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम् ॥ १३ ॥

Segmented

प्राप्य वामन-रूपेण प्रच्छन्नम् ब्रह्म-रूपिणा बलेः यथा हृतम् राज्यम् विक्रमैस् तत् च ते श्रुतम्

Analysis

Word Lemma Parse
प्राप्य प्राप् pos=vi
वामन वामन pos=n,comp=y
रूपेण रूप pos=n,g=m,c=3,n=s
प्रच्छन्नम् प्रच्छद् pos=va,g=n,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
रूपिणा रूपिन् pos=a,g=m,c=3,n=s
बलेः बलि pos=n,g=m,c=6,n=s
यथा यथा pos=i
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=1,n=s
विक्रमैस् विक्रम pos=n,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part