Original

विष्णुनाश्वशिरः प्राप्य तथादित्यां निवत्स्यता ।गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम् ॥ १२ ॥

Segmented

विष्णुना अश्व-शिरः प्राप्य तथा अदित्याम् निवत्स्यता गर्भे वध-अर्थम् दैत्यानाम् अज्ञातेन उषितम् चिरम्

Analysis

Word Lemma Parse
विष्णुना विष्णु pos=n,g=m,c=3,n=s
अश्व अश्व pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
तथा तथा pos=i
अदित्याम् अदिति pos=n,g=f,c=7,n=s
निवत्स्यता निवस् pos=va,g=m,c=3,n=s,f=part
गर्भे गर्भ pos=n,g=m,c=7,n=s
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
अज्ञातेन अज्ञात pos=a,g=m,c=3,n=s
उषितम् वस् pos=va,g=n,c=1,n=s,f=part
चिरम् चिरम् pos=i