Original

इन्द्रेण निषधान्प्राप्य गिरिप्रस्थाश्रमे तदा ।छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे ॥ ११ ॥

Segmented

इन्द्रेण निषधान् प्राप्य गिरि-प्रस्थ-आश्रमे तदा छन्नेन उष्य कृतम् कर्म द्विषताम् बल-निग्रहे

Analysis

Word Lemma Parse
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
निषधान् निषध pos=n,g=m,c=2,n=p
प्राप्य प्राप् pos=vi
गिरि गिरि pos=n,comp=y
प्रस्थ प्रस्थ pos=n,comp=y
आश्रमे आश्रम pos=n,g=m,c=7,n=s
तदा तदा pos=i
छन्नेन छद् pos=va,g=m,c=3,n=s,f=part
उष्य वस् pos=vi
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
बल बल pos=n,comp=y
निग्रहे निग्रह pos=n,g=m,c=7,n=s