Original

देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुशस्तथा ।तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः ॥ १० ॥

Segmented

देवैः अपि आपद् प्राप्ताः छन्नैः च बहुशस् तथा तत्र तत्र सपत्नानाम् निग्रह-अर्थम् महात्मभिः

Analysis

Word Lemma Parse
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
आपद् आपद् pos=n,g=f,c=1,n=p
प्राप्ताः प्राप् pos=va,g=f,c=1,n=p,f=part
छन्नैः छद् pos=va,g=m,c=3,n=p,f=part
pos=i
बहुशस् बहुशस् pos=i
तथा तथा pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
सपत्नानाम् सपत्न pos=n,g=m,c=6,n=p
निग्रह निग्रह pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p