Original

वैशंपायन उवाच ।धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः ।अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम् ।उपोपविश्य विद्वांसः सहिताः संशितव्रताः ॥ १ ॥

Segmented

वैशम्पायन उवाच धर्मेण ते ऽभ्यनुज्ञाताः पाण्डवाः सत्य-विक्रमाः अज्ञात-वासम् वस् छन्नाः वर्षम् त्रयोदशम् उपोपविश्य विद्वांसः सहिताः संशित-व्रताः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्मेण धर्म pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽभ्यनुज्ञाताः अभ्यनुज्ञा pos=va,g=m,c=1,n=p,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सत्य सत्य pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
अज्ञात अज्ञात pos=a,comp=y
वासम् वास pos=n,g=m,c=2,n=s
वस् वस् pos=va,g=m,c=1,n=p,f=part
छन्नाः छद् pos=va,g=m,c=1,n=p,f=part
वर्षम् वर्ष pos=n,g=n,c=2,n=s
त्रयोदशम् त्रयोदश pos=a,g=n,c=2,n=s
उपोपविश्य उपोपविश् pos=vi
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p