Original

दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता ।द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते सांपरायिके ॥ ९ ॥

Segmented

दिष्ट्या पञ्चसु रक्तो ऽसि दिष्ट्या ते षट्पदी जिता द्वे पूर्वे मध्यमे द्वे च द्वे च अन्ते साम्परायिके

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
पञ्चसु पञ्चन् pos=n,g=m,c=7,n=p
रक्तो रक्त pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
षट्पदी षट्पदी pos=n,g=f,c=1,n=s
जिता जि pos=va,g=f,c=1,n=s,f=part
द्वे द्वि pos=n,g=n,c=1,n=d
पूर्वे पूर्व pos=n,g=n,c=1,n=d
मध्यमे मध्यम pos=a,g=n,c=1,n=d
द्वे द्वि pos=n,g=n,c=1,n=d
pos=i
द्वे द्वि pos=n,g=n,c=1,n=d
pos=i
अन्ते अन्त pos=n,g=m,c=7,n=s
साम्परायिके साम्परायिक pos=a,g=n,c=1,n=d