Original

अहिंसा समता शान्तिस्तपः शौचममत्सरः ।द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम ॥ ८ ॥

Segmented

अहिंसा समता शान्तिस् तपः शौचम् अमत्सरः द्वाराणि एतानि मे विद्धि प्रियो हि असि सदा मम

Analysis

Word Lemma Parse
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
समता समता pos=n,g=f,c=1,n=s
शान्तिस् शान्ति pos=n,g=f,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
अमत्सरः अमत्सर pos=a,g=m,c=1,n=s
द्वाराणि द्वार pos=n,g=n,c=2,n=p
एतानि एतद् pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
प्रियो प्रिय pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
सदा सदा pos=i
मम मद् pos=n,g=,c=6,n=s