Original

यशः सत्यं दमः शौचमार्जवं ह्रीरचापलम् ।दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम ॥ ७ ॥

Segmented

यशः सत्यम् दमः शौचम् आर्जवम् ह्रीः अचापलम् दानम् तपो ब्रह्मचर्यम् इति एताः तन्वः मम

Analysis

Word Lemma Parse
यशः यशस् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
ह्रीः ह्री pos=n,g=f,c=1,n=s
अचापलम् अचापल pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
तपो तपस् pos=n,g=n,c=1,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
इति इति pos=i
एताः एतद् pos=n,g=f,c=1,n=p
तन्वः तनु pos=n,g=f,c=1,n=p
मम मद् pos=n,g=,c=6,n=s