Original

यक्ष उवाच ।अहं ते जनकस्तात धर्मो मृदुपराक्रम ।त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ॥ ६ ॥

Segmented

यक्ष उवाच अहम् ते जनकस् तात धर्मो मृदु-पराक्रमैः त्वाम् दिदृक्षुः अनुप्राप्तो विद्धि माम् भरत-ऋषभ

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
जनकस् जनक pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
मृदु मृदु pos=a,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s