Original

सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षये ।स भवान्सुहृदस्माकमथ वा नः पिता भवान् ॥ ५ ॥

Segmented

सुखम् प्रतिविबुद्धानाम् इन्द्रियाणि उपलक्षये स भवान् सुहृद् अस्माकम् अथवा नः पिता भवान्

Analysis

Word Lemma Parse
सुखम् सुखम् pos=i
प्रतिविबुद्धानाम् प्रतिविबुध् pos=va,g=m,c=6,n=p,f=part
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
अथवा अथवा pos=i
नः मद् pos=n,g=,c=6,n=p
पिता पितृ pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s