Original

मम हि भ्रातर इमे सहस्रशतयोधिनः ।न तं योगं प्रपश्यामि येन स्युर्विनिपातिताः ॥ ४ ॥

Segmented

मम हि भ्रातर इमे सहस्र-शत-योधिनः न तम् योगम् प्रपश्यामि येन स्युः विनिपातिताः

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
हि हि pos=i
भ्रातर भ्रातृ pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
सहस्र सहस्र pos=n,comp=y
शत शत pos=n,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p
pos=i
तम् तद् pos=n,g=m,c=2,n=s
योगम् योग pos=n,g=m,c=2,n=s
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
येन यद् pos=n,g=m,c=3,n=s
स्युः अस् pos=v,p=3,n=p,l=vidhilin
विनिपातिताः विनिपातय् pos=va,g=m,c=1,n=p,f=part