Original

वसूनां वा भवानेको रुद्राणामथ वा भवान् ।अथ वा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः ॥ ३ ॥

Segmented

वसूनाम् वा भवान् एको रुद्राणाम् अथवा भवान् अथवा मरुताम् श्रेष्ठो वज्री वा त्रिदश-ईश्वरः

Analysis

Word Lemma Parse
वसूनाम् वसु pos=n,g=m,c=6,n=p
वा वा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
रुद्राणाम् रुद्र pos=n,g=m,c=6,n=p
अथवा अथवा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
अथवा अथवा pos=i
मरुताम् मरुत् pos=n,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
वज्री वज्रिन् pos=n,g=m,c=1,n=s
वा वा pos=i
त्रिदश त्रिदश pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s