Original

न चाप्यधर्मे न सुहृद्विभेदने परस्वहारे परदारमर्शने ।कदर्यभावे न रमेन्मनः सदा नृणां सदाख्यानमिदं विजानताम् ॥ २८ ॥

Segmented

न च अपि अधर्मे न सुहृद्-विभेदने पर-स्व-हारे पर-दार-मर्शने कदर्य-भावे न रमेत् मनः सदा नृणाम् सत्-आख्यानम् इदम् विजानताम्

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
अधर्मे अधर्म pos=n,g=m,c=7,n=s
pos=i
सुहृद् सुहृद् pos=n,comp=y
विभेदने विभेदन pos=n,g=n,c=7,n=s
पर पर pos=n,comp=y
स्व स्व pos=n,comp=y
हारे हार pos=n,g=m,c=7,n=s
पर पर pos=n,comp=y
दार दार pos=n,comp=y
मर्शने मर्शन pos=n,g=n,c=7,n=s
कदर्य कदर्य pos=a,comp=y
भावे भाव pos=n,g=m,c=7,n=s
pos=i
रमेत् रम् pos=v,p=3,n=s,l=vidhilin
मनः मनस् pos=n,g=n,c=1,n=s
सदा सदा pos=i
नृणाम् नृ pos=n,g=,c=6,n=p
सत् अस् pos=va,comp=y,f=part
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
विजानताम् विज्ञा pos=va,g=m,c=6,n=p,f=part