Original

इदं समुत्थानसमागमं महत्पितुश्च पुत्रस्य च कीर्तिवर्धनम् ।पठन्नरः स्याद्विजितेन्द्रियो वशी सपुत्रपौत्रः शतवर्षभाग्भवेत् ॥ २७ ॥

Segmented

इदम् समुत्थान-समागमम् महत् पितुः च पुत्रस्य च कीर्ति-वर्धनम् पठन् नरः स्याद् विजित-इन्द्रियः वशी स पुत्र-पौत्रः शत-वर्ष-भाज् भवेत्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
समुत्थान समुत्थान pos=n,comp=y
समागमम् समागम pos=n,g=m,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
pos=i
कीर्ति कीर्ति pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s
पठन् पठ् pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
विजित विजि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
वशी वशिन् pos=a,g=m,c=1,n=s
pos=i
पुत्र पुत्र pos=n,comp=y
पौत्रः पौत्र pos=n,g=m,c=1,n=s
शत शत pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin