Original

अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः ।आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने ॥ २६ ॥

Segmented

अभ्येत्य च आश्रमम् वीराः सर्व एव गत-क्लमाः आरणेयम् ददुस् तस्मै ब्राह्मणाय तपस्विने

Analysis

Word Lemma Parse
अभ्येत्य अभ्ये pos=vi
pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
वीराः वीर pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
गत गम् pos=va,comp=y,f=part
क्लमाः क्लम pos=n,g=m,c=1,n=p
आरणेयम् आरणेय pos=n,g=n,c=2,n=s
ददुस् दा pos=v,p=3,n=p,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s
तपस्विने तपस्विन् pos=n,g=m,c=4,n=s