Original

वैशंपायन उवाच ।इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः ।समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः ॥ २५ ॥

Segmented

वैशम्पायन उवाच समेताः पाण्डवाः च एव सुख-सुप्ताः मनस्विनः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समेताः समे pos=va,g=m,c=1,n=p,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सुख सुख pos=n,comp=y
सुप्ताः स्वप् pos=va,g=m,c=1,n=p,f=part
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p