Original

धर्म उवाच ।उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव ।भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति ॥ २४ ॥

Segmented

धर्म उवाच उपपन्नो गुणैः सर्वैः स्वभावेन असि पाण्डव भवान् धर्मः पुनः च एव यथोक्तम् ते भविष्यति

Analysis

Word Lemma Parse
धर्म धर्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपपन्नो उपपद् pos=va,g=m,c=1,n=s,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
स्वभावेन स्वभाव pos=n,g=m,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
pos=i
एव एव pos=i
यथोक्तम् यथोक्तम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt