Original

जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो ।दाने तपसि सत्ये च मनो मे सततं भवेत् ॥ २३ ॥

Segmented

जयेयम् लोभ-मोहौ च क्रोधम् च अहम् सदा विभो दाने तपसि सत्ये च मनो मे सततम् भवेत्

Analysis

Word Lemma Parse
जयेयम् जि pos=v,p=1,n=s,l=vidhilin
लोभ लोभ pos=n,comp=y
मोहौ मोह pos=n,g=m,c=2,n=d
pos=i
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
सदा सदा pos=i
विभो विभु pos=a,g=m,c=8,n=s
दाने दान pos=n,g=n,c=7,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
pos=i
मनो मनस् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सततम् सततम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin