Original

युधिष्ठिर उवाच ।देवदेवो मया दृष्टो भवान्साक्षात्सनातनः ।यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः ॥ २२ ॥

Segmented

युधिष्ठिर उवाच देवदेवो मया दृष्टो भवान् साक्षात् सनातनः यम् ददासि वरम् तुष्टः तम् ग्रहीष्यामि अहम् पितः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देवदेवो देवदेव pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s
साक्षात् साक्षात् pos=i
सनातनः सनातन pos=a,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
ददासि दा pos=v,p=2,n=s,l=lat
वरम् वर pos=n,g=m,c=2,n=s
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
ग्रहीष्यामि ग्रह् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
पितः पितृ pos=n,g=m,c=8,n=s