Original

तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत् ।त्वं हि मत्प्रभवो राजन्विदुरश्च ममांशभाक् ॥ २१ ॥

Segmented

तृतीयम् गृह्यताम् पुत्र वरम् अप्रतिमम् महत् त्वम् हि मद्-प्रभवः राजन् विदुरः च मे अंश-भाज्

Analysis

Word Lemma Parse
तृतीयम् तृतीय pos=a,g=n,c=1,n=s
गृह्यताम् ग्रह् pos=v,p=3,n=s,l=lot
पुत्र पुत्र pos=n,g=m,c=8,n=s
वरम् वर pos=n,g=n,c=1,n=s
अप्रतिमम् अप्रतिम pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
मद् मद् pos=n,comp=y
प्रभवः प्रभव pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विदुरः विदुर pos=a,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
अंश अंश pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s